A 432-20 Sūryasiddhānta
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 432/20
Title: Sūryasiddhānta
Dimensions: 24 x 10.7 cm x 31 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/626
Remarks:
Reel No. A 432-20 Inventory No. 1856
Title Sūryasiddhānta
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 24.0 x 10.7 cm
Folios 31
Lines per Folio 9–11
Foliation figures in the upper left-hand margin under the abbreviation sū. si, and in the lower right-hand margin under the word raama on the verso
Place of Deposit NAK
Accession No. 5/626
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ || || savitre namaḥ || ||
acintyāvyaktarūpāya nirguṇāya guṇātmane ||
samastajagadādhāramūrttaye (2) brahmaṇe namaḥ || 1 ||
śākalya uvāca || ||
alpāvaśiṣṭe tu kṛte mayo nāma mahāsuraḥ ||
rahasyaṃ paramaṃ puṇyaṃ jijñāsu(8)r jñānam uttamam || 2 ||
vedāṃgam agryam akhilaṃ jyotiṣāṃ gatikāraṇam ||
ārādhayan vivasvantaṃ tapas tepe sudusta(4)ram || 3 || (fol. 1v1–4)
End
nayo tha divyaṃ tadjñānaṃ (!) jñātvā sākṣādvivasvataḥ ||
kṛ(11)takṛtyam ivātmānaṃ mene nirddhūtakalmaṣam || 26 ||
jñātvā tam ṛṣayaś cātha sūryyāl labdhavaraṃ mayam ||
parivavru(31r1)r upetpātho jñānaṃ praprachurādarāt || 27 ||
sa tebhyaḥ pradadau prīto grahāṇāṃ caritaṃ mahat ||
atyadbhutatamaṃ (2) loke rahasyaṃ brahmasammitam || 28 || (fol. 30v10–31r2)
Colophon
iti śrīsūryyasiddhāṃte sūryyamayasaṃvāde saurasūtrādhyāyaś caturddeśaḥ (fol. 31r2)
Microfilm Details
Reel No. A 432/20
Date of Filming 10-10-1972
Exposures 34
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 30-10-2006
Bibliography