A 432-20 Sūryasiddhānta

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 432/20
Title: Sūryasiddhānta
Dimensions: 24 x 10.7 cm x 31 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/626
Remarks:


Reel No. A 432-20 Inventory No. 1856

Title Sūryasiddhānta

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.0 x 10.7 cm

Folios 31

Lines per Folio 9–11

Foliation figures in the upper left-hand margin under the abbreviation sū. si, and in the lower right-hand margin under the word raama on the verso

Place of Deposit NAK

Accession No. 5/626

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||     || savitre namaḥ ||     ||

acintyāvyaktarūpāya nirguṇāya guṇātmane ||

samastajagadādhāramūrttaye (2) brahmaṇe namaḥ || 1 ||

śākalya uvāca ||     ||

alpāvaśiṣṭe tu kṛte mayo nāma mahāsuraḥ ||

rahasyaṃ paramaṃ puṇyaṃ jijñāsu(8)r jñānam uttamam || 2 ||

vedāṃgam agryam akhilaṃ jyotiṣāṃ gatikāraṇam ||

ārādhayan vivasvantaṃ tapas tepe sudusta(4)ram || 3 || (fol. 1v1–4)

End

nayo tha divyaṃ tadjñānaṃ (!) jñātvā sākṣādvivasvataḥ ||

kṛ(11)takṛtyam ivātmānaṃ mene nirddhūtakalmaṣam || 26 ||

jñātvā tam ṛṣayaś cātha sūryyāl labdhavaraṃ mayam ||

parivavru(31r1)r upetpātho jñānaṃ praprachurādarāt || 27 ||

sa tebhyaḥ pradadau prīto grahāṇāṃ caritaṃ mahat ||

atyadbhutatamaṃ (2) loke rahasyaṃ brahmasammitam || 28 || (fol. 30v10–31r2)

Colophon

iti śrīsūryyasiddhāṃte sūryyamayasaṃvāde saurasūtrādhyāyaś caturddeśaḥ (fol. 31r2)

Microfilm Details

Reel No. A 432/20

Date of Filming 10-10-1972

Exposures 34

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 30-10-2006

Bibliography